Declension table of ?ardhacandramukha

Deva

MasculineSingularDualPlural
Nominativeardhacandramukhaḥ ardhacandramukhau ardhacandramukhāḥ
Vocativeardhacandramukha ardhacandramukhau ardhacandramukhāḥ
Accusativeardhacandramukham ardhacandramukhau ardhacandramukhān
Instrumentalardhacandramukheṇa ardhacandramukhābhyām ardhacandramukhaiḥ ardhacandramukhebhiḥ
Dativeardhacandramukhāya ardhacandramukhābhyām ardhacandramukhebhyaḥ
Ablativeardhacandramukhāt ardhacandramukhābhyām ardhacandramukhebhyaḥ
Genitiveardhacandramukhasya ardhacandramukhayoḥ ardhacandramukhāṇām
Locativeardhacandramukhe ardhacandramukhayoḥ ardhacandramukheṣu

Compound ardhacandramukha -

Adverb -ardhacandramukham -ardhacandramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria