Declension table of ?ardhacandraka

Deva

NeuterSingularDualPlural
Nominativeardhacandrakam ardhacandrake ardhacandrakāṇi
Vocativeardhacandraka ardhacandrake ardhacandrakāṇi
Accusativeardhacandrakam ardhacandrake ardhacandrakāṇi
Instrumentalardhacandrakeṇa ardhacandrakābhyām ardhacandrakaiḥ
Dativeardhacandrakāya ardhacandrakābhyām ardhacandrakebhyaḥ
Ablativeardhacandrakāt ardhacandrakābhyām ardhacandrakebhyaḥ
Genitiveardhacandrakasya ardhacandrakayoḥ ardhacandrakāṇām
Locativeardhacandrake ardhacandrakayoḥ ardhacandrakeṣu

Compound ardhacandraka -

Adverb -ardhacandrakam -ardhacandrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria