Declension table of ?ardhacandraka

Deva

MasculineSingularDualPlural
Nominativeardhacandrakaḥ ardhacandrakau ardhacandrakāḥ
Vocativeardhacandraka ardhacandrakau ardhacandrakāḥ
Accusativeardhacandrakam ardhacandrakau ardhacandrakān
Instrumentalardhacandrakeṇa ardhacandrakābhyām ardhacandrakaiḥ ardhacandrakebhiḥ
Dativeardhacandrakāya ardhacandrakābhyām ardhacandrakebhyaḥ
Ablativeardhacandrakāt ardhacandrakābhyām ardhacandrakebhyaḥ
Genitiveardhacandrakasya ardhacandrakayoḥ ardhacandrakāṇām
Locativeardhacandrake ardhacandrakayoḥ ardhacandrakeṣu

Compound ardhacandraka -

Adverb -ardhacandrakam -ardhacandrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria