Declension table of ?ardhacandrabhāgin

Deva

NeuterSingularDualPlural
Nominativeardhacandrabhāgi ardhacandrabhāgiṇī ardhacandrabhāgīṇi
Vocativeardhacandrabhāgin ardhacandrabhāgi ardhacandrabhāgiṇī ardhacandrabhāgīṇi
Accusativeardhacandrabhāgi ardhacandrabhāgiṇī ardhacandrabhāgīṇi
Instrumentalardhacandrabhāgiṇā ardhacandrabhāgibhyām ardhacandrabhāgibhiḥ
Dativeardhacandrabhāgiṇe ardhacandrabhāgibhyām ardhacandrabhāgibhyaḥ
Ablativeardhacandrabhāgiṇaḥ ardhacandrabhāgibhyām ardhacandrabhāgibhyaḥ
Genitiveardhacandrabhāgiṇaḥ ardhacandrabhāgiṇoḥ ardhacandrabhāgiṇām
Locativeardhacandrabhāgiṇi ardhacandrabhāgiṇoḥ ardhacandrabhāgiṣu

Compound ardhacandrabhāgi -

Adverb -ardhacandrabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria