Declension table of ?ardhacandrabhāginDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhacandrabhāgi | ardhacandrabhāgiṇī | ardhacandrabhāgīṇi |
Vocative | ardhacandrabhāgin ardhacandrabhāgi | ardhacandrabhāgiṇī | ardhacandrabhāgīṇi |
Accusative | ardhacandrabhāgi | ardhacandrabhāgiṇī | ardhacandrabhāgīṇi |
Instrumental | ardhacandrabhāgiṇā | ardhacandrabhāgibhyām | ardhacandrabhāgibhiḥ |
Dative | ardhacandrabhāgiṇe | ardhacandrabhāgibhyām | ardhacandrabhāgibhyaḥ |
Ablative | ardhacandrabhāgiṇaḥ | ardhacandrabhāgibhyām | ardhacandrabhāgibhyaḥ |
Genitive | ardhacandrabhāgiṇaḥ | ardhacandrabhāgiṇoḥ | ardhacandrabhāgiṇām |
Locative | ardhacandrabhāgiṇi | ardhacandrabhāgiṇoḥ | ardhacandrabhāgiṣu |