Declension table of ?ardhacandrākārā

Deva

FeminineSingularDualPlural
Nominativeardhacandrākārā ardhacandrākāre ardhacandrākārāḥ
Vocativeardhacandrākāre ardhacandrākāre ardhacandrākārāḥ
Accusativeardhacandrākārām ardhacandrākāre ardhacandrākārāḥ
Instrumentalardhacandrākārayā ardhacandrākārābhyām ardhacandrākārābhiḥ
Dativeardhacandrākārāyai ardhacandrākārābhyām ardhacandrākārābhyaḥ
Ablativeardhacandrākārāyāḥ ardhacandrākārābhyām ardhacandrākārābhyaḥ
Genitiveardhacandrākārāyāḥ ardhacandrākārayoḥ ardhacandrākārāṇām
Locativeardhacandrākārāyām ardhacandrākārayoḥ ardhacandrākārāsu

Adverb -ardhacandrākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria