Declension table of ?ardhacandrākāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhacandrākāram | ardhacandrākāre | ardhacandrākārāṇi |
Vocative | ardhacandrākāra | ardhacandrākāre | ardhacandrākārāṇi |
Accusative | ardhacandrākāram | ardhacandrākāre | ardhacandrākārāṇi |
Instrumental | ardhacandrākāreṇa | ardhacandrākārābhyām | ardhacandrākāraiḥ |
Dative | ardhacandrākārāya | ardhacandrākārābhyām | ardhacandrākārebhyaḥ |
Ablative | ardhacandrākārāt | ardhacandrākārābhyām | ardhacandrākārebhyaḥ |
Genitive | ardhacandrākārasya | ardhacandrākārayoḥ | ardhacandrākārāṇām |
Locative | ardhacandrākāre | ardhacandrākārayoḥ | ardhacandrākāreṣu |