Declension table of ?ardhacandrākāra

Deva

MasculineSingularDualPlural
Nominativeardhacandrākāraḥ ardhacandrākārau ardhacandrākārāḥ
Vocativeardhacandrākāra ardhacandrākārau ardhacandrākārāḥ
Accusativeardhacandrākāram ardhacandrākārau ardhacandrākārān
Instrumentalardhacandrākāreṇa ardhacandrākārābhyām ardhacandrākāraiḥ ardhacandrākārebhiḥ
Dativeardhacandrākārāya ardhacandrākārābhyām ardhacandrākārebhyaḥ
Ablativeardhacandrākārāt ardhacandrākārābhyām ardhacandrākārebhyaḥ
Genitiveardhacandrākārasya ardhacandrākārayoḥ ardhacandrākārāṇām
Locativeardhacandrākāre ardhacandrākārayoḥ ardhacandrākāreṣu

Compound ardhacandrākāra -

Adverb -ardhacandrākāram -ardhacandrākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria