Declension table of ?ardhacandrākṛtā

Deva

FeminineSingularDualPlural
Nominativeardhacandrākṛtā ardhacandrākṛte ardhacandrākṛtāḥ
Vocativeardhacandrākṛte ardhacandrākṛte ardhacandrākṛtāḥ
Accusativeardhacandrākṛtām ardhacandrākṛte ardhacandrākṛtāḥ
Instrumentalardhacandrākṛtayā ardhacandrākṛtābhyām ardhacandrākṛtābhiḥ
Dativeardhacandrākṛtāyai ardhacandrākṛtābhyām ardhacandrākṛtābhyaḥ
Ablativeardhacandrākṛtāyāḥ ardhacandrākṛtābhyām ardhacandrākṛtābhyaḥ
Genitiveardhacandrākṛtāyāḥ ardhacandrākṛtayoḥ ardhacandrākṛtānām
Locativeardhacandrākṛtāyām ardhacandrākṛtayoḥ ardhacandrākṛtāsu

Adverb -ardhacandrākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria