Declension table of ?ardhacandrākṛta

Deva

NeuterSingularDualPlural
Nominativeardhacandrākṛtam ardhacandrākṛte ardhacandrākṛtāni
Vocativeardhacandrākṛta ardhacandrākṛte ardhacandrākṛtāni
Accusativeardhacandrākṛtam ardhacandrākṛte ardhacandrākṛtāni
Instrumentalardhacandrākṛtena ardhacandrākṛtābhyām ardhacandrākṛtaiḥ
Dativeardhacandrākṛtāya ardhacandrākṛtābhyām ardhacandrākṛtebhyaḥ
Ablativeardhacandrākṛtāt ardhacandrākṛtābhyām ardhacandrākṛtebhyaḥ
Genitiveardhacandrākṛtasya ardhacandrākṛtayoḥ ardhacandrākṛtānām
Locativeardhacandrākṛte ardhacandrākṛtayoḥ ardhacandrākṛteṣu

Compound ardhacandrākṛta -

Adverb -ardhacandrākṛtam -ardhacandrākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria