Declension table of ?ardhacandrākṛta

Deva

MasculineSingularDualPlural
Nominativeardhacandrākṛtaḥ ardhacandrākṛtau ardhacandrākṛtāḥ
Vocativeardhacandrākṛta ardhacandrākṛtau ardhacandrākṛtāḥ
Accusativeardhacandrākṛtam ardhacandrākṛtau ardhacandrākṛtān
Instrumentalardhacandrākṛtena ardhacandrākṛtābhyām ardhacandrākṛtaiḥ ardhacandrākṛtebhiḥ
Dativeardhacandrākṛtāya ardhacandrākṛtābhyām ardhacandrākṛtebhyaḥ
Ablativeardhacandrākṛtāt ardhacandrākṛtābhyām ardhacandrākṛtebhyaḥ
Genitiveardhacandrākṛtasya ardhacandrākṛtayoḥ ardhacandrākṛtānām
Locativeardhacandrākṛte ardhacandrākṛtayoḥ ardhacandrākṛteṣu

Compound ardhacandrākṛta -

Adverb -ardhacandrākṛtam -ardhacandrākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria