Declension table of ?ardhabheda

Deva

MasculineSingularDualPlural
Nominativeardhabhedaḥ ardhabhedau ardhabhedāḥ
Vocativeardhabheda ardhabhedau ardhabhedāḥ
Accusativeardhabhedam ardhabhedau ardhabhedān
Instrumentalardhabhedena ardhabhedābhyām ardhabhedaiḥ ardhabhedebhiḥ
Dativeardhabhedāya ardhabhedābhyām ardhabhedebhyaḥ
Ablativeardhabhedāt ardhabhedābhyām ardhabhedebhyaḥ
Genitiveardhabhedasya ardhabhedayoḥ ardhabhedānām
Locativeardhabhede ardhabhedayoḥ ardhabhedeṣu

Compound ardhabheda -

Adverb -ardhabhedam -ardhabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria