Declension table of ?ardhabhāgin

Deva

NeuterSingularDualPlural
Nominativeardhabhāgi ardhabhāginī ardhabhāgīni
Vocativeardhabhāgin ardhabhāgi ardhabhāginī ardhabhāgīni
Accusativeardhabhāgi ardhabhāginī ardhabhāgīni
Instrumentalardhabhāginā ardhabhāgibhyām ardhabhāgibhiḥ
Dativeardhabhāgine ardhabhāgibhyām ardhabhāgibhyaḥ
Ablativeardhabhāginaḥ ardhabhāgibhyām ardhabhāgibhyaḥ
Genitiveardhabhāginaḥ ardhabhāginoḥ ardhabhāginām
Locativeardhabhāgini ardhabhāginoḥ ardhabhāgiṣu

Compound ardhabhāgi -

Adverb -ardhabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria