Declension table of ?ardhabhāgikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhabhāgikam | ardhabhāgike | ardhabhāgikāni |
Vocative | ardhabhāgika | ardhabhāgike | ardhabhāgikāni |
Accusative | ardhabhāgikam | ardhabhāgike | ardhabhāgikāni |
Instrumental | ardhabhāgikena | ardhabhāgikābhyām | ardhabhāgikaiḥ |
Dative | ardhabhāgikāya | ardhabhāgikābhyām | ardhabhāgikebhyaḥ |
Ablative | ardhabhāgikāt | ardhabhāgikābhyām | ardhabhāgikebhyaḥ |
Genitive | ardhabhāgikasya | ardhabhāgikayoḥ | ardhabhāgikānām |
Locative | ardhabhāgike | ardhabhāgikayoḥ | ardhabhāgikeṣu |