Declension table of ?ardhabhāgika

Deva

NeuterSingularDualPlural
Nominativeardhabhāgikam ardhabhāgike ardhabhāgikāni
Vocativeardhabhāgika ardhabhāgike ardhabhāgikāni
Accusativeardhabhāgikam ardhabhāgike ardhabhāgikāni
Instrumentalardhabhāgikena ardhabhāgikābhyām ardhabhāgikaiḥ
Dativeardhabhāgikāya ardhabhāgikābhyām ardhabhāgikebhyaḥ
Ablativeardhabhāgikāt ardhabhāgikābhyām ardhabhāgikebhyaḥ
Genitiveardhabhāgikasya ardhabhāgikayoḥ ardhabhāgikānām
Locativeardhabhāgike ardhabhāgikayoḥ ardhabhāgikeṣu

Compound ardhabhāgika -

Adverb -ardhabhāgikam -ardhabhāgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria