Declension table of ?ardhabhāgika

Deva

MasculineSingularDualPlural
Nominativeardhabhāgikaḥ ardhabhāgikau ardhabhāgikāḥ
Vocativeardhabhāgika ardhabhāgikau ardhabhāgikāḥ
Accusativeardhabhāgikam ardhabhāgikau ardhabhāgikān
Instrumentalardhabhāgikena ardhabhāgikābhyām ardhabhāgikaiḥ ardhabhāgikebhiḥ
Dativeardhabhāgikāya ardhabhāgikābhyām ardhabhāgikebhyaḥ
Ablativeardhabhāgikāt ardhabhāgikābhyām ardhabhāgikebhyaḥ
Genitiveardhabhāgikasya ardhabhāgikayoḥ ardhabhāgikānām
Locativeardhabhāgike ardhabhāgikayoḥ ardhabhāgikeṣu

Compound ardhabhāgika -

Adverb -ardhabhāgikam -ardhabhāgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria