Declension table of ?ardhabṛhatī

Deva

FeminineSingularDualPlural
Nominativeardhabṛhatī ardhabṛhatyau ardhabṛhatyaḥ
Vocativeardhabṛhati ardhabṛhatyau ardhabṛhatyaḥ
Accusativeardhabṛhatīm ardhabṛhatyau ardhabṛhatīḥ
Instrumentalardhabṛhatyā ardhabṛhatībhyām ardhabṛhatībhiḥ
Dativeardhabṛhatyai ardhabṛhatībhyām ardhabṛhatībhyaḥ
Ablativeardhabṛhatyāḥ ardhabṛhatībhyām ardhabṛhatībhyaḥ
Genitiveardhabṛhatyāḥ ardhabṛhatyoḥ ardhabṛhatīnām
Locativeardhabṛhatyām ardhabṛhatyoḥ ardhabṛhatīṣu

Compound ardhabṛhati - ardhabṛhatī -

Adverb -ardhabṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria