Declension table of ?ardhāviṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhāviṣṭā | ardhāviṣṭe | ardhāviṣṭāḥ |
Vocative | ardhāviṣṭe | ardhāviṣṭe | ardhāviṣṭāḥ |
Accusative | ardhāviṣṭām | ardhāviṣṭe | ardhāviṣṭāḥ |
Instrumental | ardhāviṣṭayā | ardhāviṣṭābhyām | ardhāviṣṭābhiḥ |
Dative | ardhāviṣṭāyai | ardhāviṣṭābhyām | ardhāviṣṭābhyaḥ |
Ablative | ardhāviṣṭāyāḥ | ardhāviṣṭābhyām | ardhāviṣṭābhyaḥ |
Genitive | ardhāviṣṭāyāḥ | ardhāviṣṭayoḥ | ardhāviṣṭānām |
Locative | ardhāviṣṭāyām | ardhāviṣṭayoḥ | ardhāviṣṭāsu |