Declension table of ?ardhāviṣṭā

Deva

FeminineSingularDualPlural
Nominativeardhāviṣṭā ardhāviṣṭe ardhāviṣṭāḥ
Vocativeardhāviṣṭe ardhāviṣṭe ardhāviṣṭāḥ
Accusativeardhāviṣṭām ardhāviṣṭe ardhāviṣṭāḥ
Instrumentalardhāviṣṭayā ardhāviṣṭābhyām ardhāviṣṭābhiḥ
Dativeardhāviṣṭāyai ardhāviṣṭābhyām ardhāviṣṭābhyaḥ
Ablativeardhāviṣṭāyāḥ ardhāviṣṭābhyām ardhāviṣṭābhyaḥ
Genitiveardhāviṣṭāyāḥ ardhāviṣṭayoḥ ardhāviṣṭānām
Locativeardhāviṣṭāyām ardhāviṣṭayoḥ ardhāviṣṭāsu

Adverb -ardhāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria