Declension table of ?ardhāviṣṭa

Deva

NeuterSingularDualPlural
Nominativeardhāviṣṭam ardhāviṣṭe ardhāviṣṭāni
Vocativeardhāviṣṭa ardhāviṣṭe ardhāviṣṭāni
Accusativeardhāviṣṭam ardhāviṣṭe ardhāviṣṭāni
Instrumentalardhāviṣṭena ardhāviṣṭābhyām ardhāviṣṭaiḥ
Dativeardhāviṣṭāya ardhāviṣṭābhyām ardhāviṣṭebhyaḥ
Ablativeardhāviṣṭāt ardhāviṣṭābhyām ardhāviṣṭebhyaḥ
Genitiveardhāviṣṭasya ardhāviṣṭayoḥ ardhāviṣṭānām
Locativeardhāviṣṭe ardhāviṣṭayoḥ ardhāviṣṭeṣu

Compound ardhāviṣṭa -

Adverb -ardhāviṣṭam -ardhāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria