Declension table of ?ardhāviṣṭa

Deva

MasculineSingularDualPlural
Nominativeardhāviṣṭaḥ ardhāviṣṭau ardhāviṣṭāḥ
Vocativeardhāviṣṭa ardhāviṣṭau ardhāviṣṭāḥ
Accusativeardhāviṣṭam ardhāviṣṭau ardhāviṣṭān
Instrumentalardhāviṣṭena ardhāviṣṭābhyām ardhāviṣṭaiḥ ardhāviṣṭebhiḥ
Dativeardhāviṣṭāya ardhāviṣṭābhyām ardhāviṣṭebhyaḥ
Ablativeardhāviṣṭāt ardhāviṣṭābhyām ardhāviṣṭebhyaḥ
Genitiveardhāviṣṭasya ardhāviṣṭayoḥ ardhāviṣṭānām
Locativeardhāviṣṭe ardhāviṣṭayoḥ ardhāviṣṭeṣu

Compound ardhāviṣṭa -

Adverb -ardhāviṣṭam -ardhāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria