Declension table of ?ardhāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativeardhāvaśeṣam ardhāvaśeṣe ardhāvaśeṣāṇi
Vocativeardhāvaśeṣa ardhāvaśeṣe ardhāvaśeṣāṇi
Accusativeardhāvaśeṣam ardhāvaśeṣe ardhāvaśeṣāṇi
Instrumentalardhāvaśeṣeṇa ardhāvaśeṣābhyām ardhāvaśeṣaiḥ
Dativeardhāvaśeṣāya ardhāvaśeṣābhyām ardhāvaśeṣebhyaḥ
Ablativeardhāvaśeṣāt ardhāvaśeṣābhyām ardhāvaśeṣebhyaḥ
Genitiveardhāvaśeṣasya ardhāvaśeṣayoḥ ardhāvaśeṣāṇām
Locativeardhāvaśeṣe ardhāvaśeṣayoḥ ardhāvaśeṣeṣu

Compound ardhāvaśeṣa -

Adverb -ardhāvaśeṣam -ardhāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria