Declension table of ?ardhāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativeardhāvaśeṣaḥ ardhāvaśeṣau ardhāvaśeṣāḥ
Vocativeardhāvaśeṣa ardhāvaśeṣau ardhāvaśeṣāḥ
Accusativeardhāvaśeṣam ardhāvaśeṣau ardhāvaśeṣān
Instrumentalardhāvaśeṣeṇa ardhāvaśeṣābhyām ardhāvaśeṣaiḥ ardhāvaśeṣebhiḥ
Dativeardhāvaśeṣāya ardhāvaśeṣābhyām ardhāvaśeṣebhyaḥ
Ablativeardhāvaśeṣāt ardhāvaśeṣābhyām ardhāvaśeṣebhyaḥ
Genitiveardhāvaśeṣasya ardhāvaśeṣayoḥ ardhāvaśeṣāṇām
Locativeardhāvaśeṣe ardhāvaśeṣayoḥ ardhāvaśeṣeṣu

Compound ardhāvaśeṣa -

Adverb -ardhāvaśeṣam -ardhāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria