Declension table of ?ardhāvaśeṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhāvaśeṣaḥ | ardhāvaśeṣau | ardhāvaśeṣāḥ |
Vocative | ardhāvaśeṣa | ardhāvaśeṣau | ardhāvaśeṣāḥ |
Accusative | ardhāvaśeṣam | ardhāvaśeṣau | ardhāvaśeṣān |
Instrumental | ardhāvaśeṣeṇa | ardhāvaśeṣābhyām | ardhāvaśeṣaiḥ ardhāvaśeṣebhiḥ |
Dative | ardhāvaśeṣāya | ardhāvaśeṣābhyām | ardhāvaśeṣebhyaḥ |
Ablative | ardhāvaśeṣāt | ardhāvaśeṣābhyām | ardhāvaśeṣebhyaḥ |
Genitive | ardhāvaśeṣasya | ardhāvaśeṣayoḥ | ardhāvaśeṣāṇām |
Locative | ardhāvaśeṣe | ardhāvaśeṣayoḥ | ardhāvaśeṣeṣu |