Declension table of ?ardhāvalīḍhā

Deva

FeminineSingularDualPlural
Nominativeardhāvalīḍhā ardhāvalīḍhe ardhāvalīḍhāḥ
Vocativeardhāvalīḍhe ardhāvalīḍhe ardhāvalīḍhāḥ
Accusativeardhāvalīḍhām ardhāvalīḍhe ardhāvalīḍhāḥ
Instrumentalardhāvalīḍhayā ardhāvalīḍhābhyām ardhāvalīḍhābhiḥ
Dativeardhāvalīḍhāyai ardhāvalīḍhābhyām ardhāvalīḍhābhyaḥ
Ablativeardhāvalīḍhāyāḥ ardhāvalīḍhābhyām ardhāvalīḍhābhyaḥ
Genitiveardhāvalīḍhāyāḥ ardhāvalīḍhayoḥ ardhāvalīḍhānām
Locativeardhāvalīḍhāyām ardhāvalīḍhayoḥ ardhāvalīḍhāsu

Adverb -ardhāvalīḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria