Declension table of ?ardhāvalīḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhāvalīḍham | ardhāvalīḍhe | ardhāvalīḍhāni |
Vocative | ardhāvalīḍha | ardhāvalīḍhe | ardhāvalīḍhāni |
Accusative | ardhāvalīḍham | ardhāvalīḍhe | ardhāvalīḍhāni |
Instrumental | ardhāvalīḍhena | ardhāvalīḍhābhyām | ardhāvalīḍhaiḥ |
Dative | ardhāvalīḍhāya | ardhāvalīḍhābhyām | ardhāvalīḍhebhyaḥ |
Ablative | ardhāvalīḍhāt | ardhāvalīḍhābhyām | ardhāvalīḍhebhyaḥ |
Genitive | ardhāvalīḍhasya | ardhāvalīḍhayoḥ | ardhāvalīḍhānām |
Locative | ardhāvalīḍhe | ardhāvalīḍhayoḥ | ardhāvalīḍheṣu |