Declension table of ?ardhāvalīḍha

Deva

NeuterSingularDualPlural
Nominativeardhāvalīḍham ardhāvalīḍhe ardhāvalīḍhāni
Vocativeardhāvalīḍha ardhāvalīḍhe ardhāvalīḍhāni
Accusativeardhāvalīḍham ardhāvalīḍhe ardhāvalīḍhāni
Instrumentalardhāvalīḍhena ardhāvalīḍhābhyām ardhāvalīḍhaiḥ
Dativeardhāvalīḍhāya ardhāvalīḍhābhyām ardhāvalīḍhebhyaḥ
Ablativeardhāvalīḍhāt ardhāvalīḍhābhyām ardhāvalīḍhebhyaḥ
Genitiveardhāvalīḍhasya ardhāvalīḍhayoḥ ardhāvalīḍhānām
Locativeardhāvalīḍhe ardhāvalīḍhayoḥ ardhāvalīḍheṣu

Compound ardhāvalīḍha -

Adverb -ardhāvalīḍham -ardhāvalīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria