Declension table of ?ardhāvalīḍha

Deva

MasculineSingularDualPlural
Nominativeardhāvalīḍhaḥ ardhāvalīḍhau ardhāvalīḍhāḥ
Vocativeardhāvalīḍha ardhāvalīḍhau ardhāvalīḍhāḥ
Accusativeardhāvalīḍham ardhāvalīḍhau ardhāvalīḍhān
Instrumentalardhāvalīḍhena ardhāvalīḍhābhyām ardhāvalīḍhaiḥ ardhāvalīḍhebhiḥ
Dativeardhāvalīḍhāya ardhāvalīḍhābhyām ardhāvalīḍhebhyaḥ
Ablativeardhāvalīḍhāt ardhāvalīḍhābhyām ardhāvalīḍhebhyaḥ
Genitiveardhāvalīḍhasya ardhāvalīḍhayoḥ ardhāvalīḍhānām
Locativeardhāvalīḍhe ardhāvalīḍhayoḥ ardhāvalīḍheṣu

Compound ardhāvalīḍha -

Adverb -ardhāvalīḍham -ardhāvalīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria