Declension table of ?ardhāvabhedakā

Deva

FeminineSingularDualPlural
Nominativeardhāvabhedakā ardhāvabhedake ardhāvabhedakāḥ
Vocativeardhāvabhedake ardhāvabhedake ardhāvabhedakāḥ
Accusativeardhāvabhedakām ardhāvabhedake ardhāvabhedakāḥ
Instrumentalardhāvabhedakayā ardhāvabhedakābhyām ardhāvabhedakābhiḥ
Dativeardhāvabhedakāyai ardhāvabhedakābhyām ardhāvabhedakābhyaḥ
Ablativeardhāvabhedakāyāḥ ardhāvabhedakābhyām ardhāvabhedakābhyaḥ
Genitiveardhāvabhedakāyāḥ ardhāvabhedakayoḥ ardhāvabhedakānām
Locativeardhāvabhedakāyām ardhāvabhedakayoḥ ardhāvabhedakāsu

Adverb -ardhāvabhedakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria