Declension table of ?ardhāvabhedaka

Deva

NeuterSingularDualPlural
Nominativeardhāvabhedakam ardhāvabhedake ardhāvabhedakāni
Vocativeardhāvabhedaka ardhāvabhedake ardhāvabhedakāni
Accusativeardhāvabhedakam ardhāvabhedake ardhāvabhedakāni
Instrumentalardhāvabhedakena ardhāvabhedakābhyām ardhāvabhedakaiḥ
Dativeardhāvabhedakāya ardhāvabhedakābhyām ardhāvabhedakebhyaḥ
Ablativeardhāvabhedakāt ardhāvabhedakābhyām ardhāvabhedakebhyaḥ
Genitiveardhāvabhedakasya ardhāvabhedakayoḥ ardhāvabhedakānām
Locativeardhāvabhedake ardhāvabhedakayoḥ ardhāvabhedakeṣu

Compound ardhāvabhedaka -

Adverb -ardhāvabhedakam -ardhāvabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria