Declension table of ?ardhāvabhedā

Deva

FeminineSingularDualPlural
Nominativeardhāvabhedā ardhāvabhede ardhāvabhedāḥ
Vocativeardhāvabhede ardhāvabhede ardhāvabhedāḥ
Accusativeardhāvabhedām ardhāvabhede ardhāvabhedāḥ
Instrumentalardhāvabhedayā ardhāvabhedābhyām ardhāvabhedābhiḥ
Dativeardhāvabhedāyai ardhāvabhedābhyām ardhāvabhedābhyaḥ
Ablativeardhāvabhedāyāḥ ardhāvabhedābhyām ardhāvabhedābhyaḥ
Genitiveardhāvabhedāyāḥ ardhāvabhedayoḥ ardhāvabhedānām
Locativeardhāvabhedāyām ardhāvabhedayoḥ ardhāvabhedāsu

Adverb -ardhāvabhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria