Declension table of ?ardhāvabhedāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhāvabhedā | ardhāvabhede | ardhāvabhedāḥ |
Vocative | ardhāvabhede | ardhāvabhede | ardhāvabhedāḥ |
Accusative | ardhāvabhedām | ardhāvabhede | ardhāvabhedāḥ |
Instrumental | ardhāvabhedayā | ardhāvabhedābhyām | ardhāvabhedābhiḥ |
Dative | ardhāvabhedāyai | ardhāvabhedābhyām | ardhāvabhedābhyaḥ |
Ablative | ardhāvabhedāyāḥ | ardhāvabhedābhyām | ardhāvabhedābhyaḥ |
Genitive | ardhāvabhedāyāḥ | ardhāvabhedayoḥ | ardhāvabhedānām |
Locative | ardhāvabhedāyām | ardhāvabhedayoḥ | ardhāvabhedāsu |