Declension table of ?ardhāvabheda

Deva

MasculineSingularDualPlural
Nominativeardhāvabhedaḥ ardhāvabhedau ardhāvabhedāḥ
Vocativeardhāvabheda ardhāvabhedau ardhāvabhedāḥ
Accusativeardhāvabhedam ardhāvabhedau ardhāvabhedān
Instrumentalardhāvabhedena ardhāvabhedābhyām ardhāvabhedaiḥ ardhāvabhedebhiḥ
Dativeardhāvabhedāya ardhāvabhedābhyām ardhāvabhedebhyaḥ
Ablativeardhāvabhedāt ardhāvabhedābhyām ardhāvabhedebhyaḥ
Genitiveardhāvabhedasya ardhāvabhedayoḥ ardhāvabhedānām
Locativeardhāvabhede ardhāvabhedayoḥ ardhāvabhedeṣu

Compound ardhāvabheda -

Adverb -ardhāvabhedam -ardhāvabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria