Declension table of ?ardhāstamaya

Deva

MasculineSingularDualPlural
Nominativeardhāstamayaḥ ardhāstamayau ardhāstamayāḥ
Vocativeardhāstamaya ardhāstamayau ardhāstamayāḥ
Accusativeardhāstamayam ardhāstamayau ardhāstamayān
Instrumentalardhāstamayena ardhāstamayābhyām ardhāstamayaiḥ ardhāstamayebhiḥ
Dativeardhāstamayāya ardhāstamayābhyām ardhāstamayebhyaḥ
Ablativeardhāstamayāt ardhāstamayābhyām ardhāstamayebhyaḥ
Genitiveardhāstamayasya ardhāstamayayoḥ ardhāstamayānām
Locativeardhāstamaye ardhāstamayayoḥ ardhāstamayeṣu

Compound ardhāstamaya -

Adverb -ardhāstamayam -ardhāstamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria