Declension table of ?ardhāsi

Deva

MasculineSingularDualPlural
Nominativeardhāsiḥ ardhāsī ardhāsayaḥ
Vocativeardhāse ardhāsī ardhāsayaḥ
Accusativeardhāsim ardhāsī ardhāsīn
Instrumentalardhāsinā ardhāsibhyām ardhāsibhiḥ
Dativeardhāsaye ardhāsibhyām ardhāsibhyaḥ
Ablativeardhāseḥ ardhāsibhyām ardhāsibhyaḥ
Genitiveardhāseḥ ardhāsyoḥ ardhāsīnām
Locativeardhāsau ardhāsyoḥ ardhāsiṣu

Compound ardhāsi -

Adverb -ardhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria