Declension table of ?ardhāsana

Deva

NeuterSingularDualPlural
Nominativeardhāsanam ardhāsane ardhāsanāni
Vocativeardhāsana ardhāsane ardhāsanāni
Accusativeardhāsanam ardhāsane ardhāsanāni
Instrumentalardhāsanena ardhāsanābhyām ardhāsanaiḥ
Dativeardhāsanāya ardhāsanābhyām ardhāsanebhyaḥ
Ablativeardhāsanāt ardhāsanābhyām ardhāsanebhyaḥ
Genitiveardhāsanasya ardhāsanayoḥ ardhāsanānām
Locativeardhāsane ardhāsanayoḥ ardhāsaneṣu

Compound ardhāsana -

Adverb -ardhāsanam -ardhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria