Declension table of ?ardhārdhahāniDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhārdhahāniḥ | ardhārdhahānī | ardhārdhahānayaḥ |
Vocative | ardhārdhahāne | ardhārdhahānī | ardhārdhahānayaḥ |
Accusative | ardhārdhahānim | ardhārdhahānī | ardhārdhahānīḥ |
Instrumental | ardhārdhahānyā | ardhārdhahānibhyām | ardhārdhahānibhiḥ |
Dative | ardhārdhahānyai ardhārdhahānaye | ardhārdhahānibhyām | ardhārdhahānibhyaḥ |
Ablative | ardhārdhahānyāḥ ardhārdhahāneḥ | ardhārdhahānibhyām | ardhārdhahānibhyaḥ |
Genitive | ardhārdhahānyāḥ ardhārdhahāneḥ | ardhārdhahānyoḥ | ardhārdhahānīnām |
Locative | ardhārdhahānyām ardhārdhahānau | ardhārdhahānyoḥ | ardhārdhahāniṣu |