Declension table of ?ardhārdha

Deva

MasculineSingularDualPlural
Nominativeardhārdhaḥ ardhārdhau ardhārdhāḥ
Vocativeardhārdha ardhārdhau ardhārdhāḥ
Accusativeardhārdham ardhārdhau ardhārdhān
Instrumentalardhārdhena ardhārdhābhyām ardhārdhaiḥ ardhārdhebhiḥ
Dativeardhārdhāya ardhārdhābhyām ardhārdhebhyaḥ
Ablativeardhārdhāt ardhārdhābhyām ardhārdhebhyaḥ
Genitiveardhārdhasya ardhārdhayoḥ ardhārdhānām
Locativeardhārdhe ardhārdhayoḥ ardhārdheṣu

Compound ardhārdha -

Adverb -ardhārdham -ardhārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria