Declension table of ?ardhāmbu_ā

Deva

FeminineSingularDualPlural
Nominativeardhāmbu_ā ardhāmbu_e ardhāmbu_āḥ
Vocativeardhāmbu_e ardhāmbu_e ardhāmbu_āḥ
Accusativeardhāmbu_ām ardhāmbu_e ardhāmbu_āḥ
Instrumentalardhāmbu_ayā ardhāmbu_ābhyām ardhāmbu_ābhiḥ
Dativeardhāmbu_āyai ardhāmbu_ābhyām ardhāmbu_ābhyaḥ
Ablativeardhāmbu_āyāḥ ardhāmbu_ābhyām ardhāmbu_ābhyaḥ
Genitiveardhāmbu_āyāḥ ardhāmbu_ayoḥ ardhāmbu_ānām
Locativeardhāmbu_āyām ardhāmbu_ayoḥ ardhāmbu_āsu

Adverb -ardhāmbu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria