Declension table of ?ardhāmbu

Deva

NeuterSingularDualPlural
Nominativeardhāmbu ardhāmbunī ardhāmbūni
Vocativeardhāmbu ardhāmbunī ardhāmbūni
Accusativeardhāmbu ardhāmbunī ardhāmbūni
Instrumentalardhāmbunā ardhāmbubhyām ardhāmbubhiḥ
Dativeardhāmbune ardhāmbubhyām ardhāmbubhyaḥ
Ablativeardhāmbunaḥ ardhāmbubhyām ardhāmbubhyaḥ
Genitiveardhāmbunaḥ ardhāmbunoḥ ardhāmbūnām
Locativeardhāmbuni ardhāmbunoḥ ardhāmbuṣu

Compound ardhāmbu -

Adverb -ardhāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria