Declension table of ?ardhākāra

Deva

MasculineSingularDualPlural
Nominativeardhākāraḥ ardhākārau ardhākārāḥ
Vocativeardhākāra ardhākārau ardhākārāḥ
Accusativeardhākāram ardhākārau ardhākārān
Instrumentalardhākāreṇa ardhākārābhyām ardhākāraiḥ ardhākārebhiḥ
Dativeardhākārāya ardhākārābhyām ardhākārebhyaḥ
Ablativeardhākārāt ardhākārābhyām ardhākārebhyaḥ
Genitiveardhākārasya ardhākārayoḥ ardhākārāṇām
Locativeardhākāre ardhākārayoḥ ardhākāreṣu

Compound ardhākāra -

Adverb -ardhākāram -ardhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria