Declension table of ?ardhākṣiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhākṣi | ardhākṣiṇī | ardhākṣīṇi |
Vocative | ardhākṣi | ardhākṣiṇī | ardhākṣīṇi |
Accusative | ardhākṣi | ardhākṣiṇī | ardhākṣīṇi |
Instrumental | ardhākṣiṇā | ardhākṣibhyām | ardhākṣibhiḥ |
Dative | ardhākṣiṇe | ardhākṣibhyām | ardhākṣibhyaḥ |
Ablative | ardhākṣiṇaḥ | ardhākṣibhyām | ardhākṣibhyaḥ |
Genitive | ardhākṣiṇaḥ | ardhākṣiṇoḥ | ardhākṣīṇām |
Locative | ardhākṣiṇi | ardhākṣiṇoḥ | ardhākṣiṣu |