Declension table of ?ardhācitā

Deva

FeminineSingularDualPlural
Nominativeardhācitā ardhācite ardhācitāḥ
Vocativeardhācite ardhācite ardhācitāḥ
Accusativeardhācitām ardhācite ardhācitāḥ
Instrumentalardhācitayā ardhācitābhyām ardhācitābhiḥ
Dativeardhācitāyai ardhācitābhyām ardhācitābhyaḥ
Ablativeardhācitāyāḥ ardhācitābhyām ardhācitābhyaḥ
Genitiveardhācitāyāḥ ardhācitayoḥ ardhācitānām
Locativeardhācitāyām ardhācitayoḥ ardhācitāsu

Adverb -ardhācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria