Declension table of ?ardhācita

Deva

NeuterSingularDualPlural
Nominativeardhācitam ardhācite ardhācitāni
Vocativeardhācita ardhācite ardhācitāni
Accusativeardhācitam ardhācite ardhācitāni
Instrumentalardhācitena ardhācitābhyām ardhācitaiḥ
Dativeardhācitāya ardhācitābhyām ardhācitebhyaḥ
Ablativeardhācitāt ardhācitābhyām ardhācitebhyaḥ
Genitiveardhācitasya ardhācitayoḥ ardhācitānām
Locativeardhācite ardhācitayoḥ ardhāciteṣu

Compound ardhācita -

Adverb -ardhācitam -ardhācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria