Declension table of ?ardhācitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhācitam | ardhācite | ardhācitāni |
Vocative | ardhācita | ardhācite | ardhācitāni |
Accusative | ardhācitam | ardhācite | ardhācitāni |
Instrumental | ardhācitena | ardhācitābhyām | ardhācitaiḥ |
Dative | ardhācitāya | ardhācitābhyām | ardhācitebhyaḥ |
Ablative | ardhācitāt | ardhācitābhyām | ardhācitebhyaḥ |
Genitive | ardhācitasya | ardhācitayoḥ | ardhācitānām |
Locative | ardhācite | ardhācitayoḥ | ardhāciteṣu |