Declension table of ?ardhāṃśin

Deva

MasculineSingularDualPlural
Nominativeardhāṃśī ardhāṃśinau ardhāṃśinaḥ
Vocativeardhāṃśin ardhāṃśinau ardhāṃśinaḥ
Accusativeardhāṃśinam ardhāṃśinau ardhāṃśinaḥ
Instrumentalardhāṃśinā ardhāṃśibhyām ardhāṃśibhiḥ
Dativeardhāṃśine ardhāṃśibhyām ardhāṃśibhyaḥ
Ablativeardhāṃśinaḥ ardhāṃśibhyām ardhāṃśibhyaḥ
Genitiveardhāṃśinaḥ ardhāṃśinoḥ ardhāṃśinām
Locativeardhāṃśini ardhāṃśinoḥ ardhāṃśiṣu

Compound ardhāṃśi -

Adverb -ardhāṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria