Declension table of ?ardhaṣaṣṭhā

Deva

FeminineSingularDualPlural
Nominativeardhaṣaṣṭhā ardhaṣaṣṭhe ardhaṣaṣṭhāḥ
Vocativeardhaṣaṣṭhe ardhaṣaṣṭhe ardhaṣaṣṭhāḥ
Accusativeardhaṣaṣṭhām ardhaṣaṣṭhe ardhaṣaṣṭhāḥ
Instrumentalardhaṣaṣṭhayā ardhaṣaṣṭhābhyām ardhaṣaṣṭhābhiḥ
Dativeardhaṣaṣṭhāyai ardhaṣaṣṭhābhyām ardhaṣaṣṭhābhyaḥ
Ablativeardhaṣaṣṭhāyāḥ ardhaṣaṣṭhābhyām ardhaṣaṣṭhābhyaḥ
Genitiveardhaṣaṣṭhāyāḥ ardhaṣaṣṭhayoḥ ardhaṣaṣṭhānām
Locativeardhaṣaṣṭhāyām ardhaṣaṣṭhayoḥ ardhaṣaṣṭhāsu

Adverb -ardhaṣaṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria