Declension table of ?ardhaṣaṣṭha

Deva

MasculineSingularDualPlural
Nominativeardhaṣaṣṭhaḥ ardhaṣaṣṭhau ardhaṣaṣṭhāḥ
Vocativeardhaṣaṣṭha ardhaṣaṣṭhau ardhaṣaṣṭhāḥ
Accusativeardhaṣaṣṭham ardhaṣaṣṭhau ardhaṣaṣṭhān
Instrumentalardhaṣaṣṭhena ardhaṣaṣṭhābhyām ardhaṣaṣṭhaiḥ ardhaṣaṣṭhebhiḥ
Dativeardhaṣaṣṭhāya ardhaṣaṣṭhābhyām ardhaṣaṣṭhebhyaḥ
Ablativeardhaṣaṣṭhāt ardhaṣaṣṭhābhyām ardhaṣaṣṭhebhyaḥ
Genitiveardhaṣaṣṭhasya ardhaṣaṣṭhayoḥ ardhaṣaṣṭhānām
Locativeardhaṣaṣṭhe ardhaṣaṣṭhayoḥ ardhaṣaṣṭheṣu

Compound ardhaṣaṣṭha -

Adverb -ardhaṣaṣṭham -ardhaṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria