Declension table of ?arcivatā

Deva

FeminineSingularDualPlural
Nominativearcivatā arcivate arcivatāḥ
Vocativearcivate arcivate arcivatāḥ
Accusativearcivatām arcivate arcivatāḥ
Instrumentalarcivatayā arcivatābhyām arcivatābhiḥ
Dativearcivatāyai arcivatābhyām arcivatābhyaḥ
Ablativearcivatāyāḥ arcivatābhyām arcivatābhyaḥ
Genitivearcivatāyāḥ arcivatayoḥ arcivatānām
Locativearcivatāyām arcivatayoḥ arcivatāsu

Adverb -arcivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria