Declension table of ?arcivat

Deva

NeuterSingularDualPlural
Nominativearcivat arcivantī arcivatī arcivanti
Vocativearcivat arcivantī arcivatī arcivanti
Accusativearcivat arcivantī arcivatī arcivanti
Instrumentalarcivatā arcivadbhyām arcivadbhiḥ
Dativearcivate arcivadbhyām arcivadbhyaḥ
Ablativearcivataḥ arcivadbhyām arcivadbhyaḥ
Genitivearcivataḥ arcivatoḥ arcivatām
Locativearcivati arcivatoḥ arcivatsu

Adverb -arcivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria