Declension table of ?arcivat

Deva

MasculineSingularDualPlural
Nominativearcivān arcivantau arcivantaḥ
Vocativearcivan arcivantau arcivantaḥ
Accusativearcivantam arcivantau arcivataḥ
Instrumentalarcivatā arcivadbhyām arcivadbhiḥ
Dativearcivate arcivadbhyām arcivadbhyaḥ
Ablativearcivataḥ arcivadbhyām arcivadbhyaḥ
Genitivearcivataḥ arcivatoḥ arcivatām
Locativearcivati arcivatoḥ arcivatsu

Compound arcivat -

Adverb -arcivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria