Declension table of ?arcitā

Deva

FeminineSingularDualPlural
Nominativearcitā arcite arcitāḥ
Vocativearcite arcite arcitāḥ
Accusativearcitām arcite arcitāḥ
Instrumentalarcitayā arcitābhyām arcitābhiḥ
Dativearcitāyai arcitābhyām arcitābhyaḥ
Ablativearcitāyāḥ arcitābhyām arcitābhyaḥ
Genitivearcitāyāḥ arcitayoḥ arcitānām
Locativearcitāyām arcitayoḥ arcitāsu

Adverb -arcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria