Declension table of ?arcinetrādhipati

Deva

MasculineSingularDualPlural
Nominativearcinetrādhipatiḥ arcinetrādhipatī arcinetrādhipatayaḥ
Vocativearcinetrādhipate arcinetrādhipatī arcinetrādhipatayaḥ
Accusativearcinetrādhipatim arcinetrādhipatī arcinetrādhipatīn
Instrumentalarcinetrādhipatinā arcinetrādhipatibhyām arcinetrādhipatibhiḥ
Dativearcinetrādhipataye arcinetrādhipatibhyām arcinetrādhipatibhyaḥ
Ablativearcinetrādhipateḥ arcinetrādhipatibhyām arcinetrādhipatibhyaḥ
Genitivearcinetrādhipateḥ arcinetrādhipatyoḥ arcinetrādhipatīnām
Locativearcinetrādhipatau arcinetrādhipatyoḥ arcinetrādhipatiṣu

Compound arcinetrādhipati -

Adverb -arcinetrādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria