Declension table of ?arcimatā

Deva

FeminineSingularDualPlural
Nominativearcimatā arcimate arcimatāḥ
Vocativearcimate arcimate arcimatāḥ
Accusativearcimatām arcimate arcimatāḥ
Instrumentalarcimatayā arcimatābhyām arcimatābhiḥ
Dativearcimatāyai arcimatābhyām arcimatābhyaḥ
Ablativearcimatāyāḥ arcimatābhyām arcimatābhyaḥ
Genitivearcimatāyāḥ arcimatayoḥ arcimatānām
Locativearcimatāyām arcimatayoḥ arcimatāsu

Adverb -arcimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria