Declension table of ?arcimat

Deva

NeuterSingularDualPlural
Nominativearcimat arcimantī arcimatī arcimanti
Vocativearcimat arcimantī arcimatī arcimanti
Accusativearcimat arcimantī arcimatī arcimanti
Instrumentalarcimatā arcimadbhyām arcimadbhiḥ
Dativearcimate arcimadbhyām arcimadbhyaḥ
Ablativearcimataḥ arcimadbhyām arcimadbhyaḥ
Genitivearcimataḥ arcimatoḥ arcimatām
Locativearcimati arcimatoḥ arcimatsu

Adverb -arcimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria