Declension table of ?arcimat

Deva

MasculineSingularDualPlural
Nominativearcimān arcimantau arcimantaḥ
Vocativearciman arcimantau arcimantaḥ
Accusativearcimantam arcimantau arcimataḥ
Instrumentalarcimatā arcimadbhyām arcimadbhiḥ
Dativearcimate arcimadbhyām arcimadbhyaḥ
Ablativearcimataḥ arcimadbhyām arcimadbhyaḥ
Genitivearcimataḥ arcimatoḥ arcimatām
Locativearcimati arcimatoḥ arcimatsu

Compound arcimat -

Adverb -arcimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria