Declension table of ?arciṣmat

Deva

NeuterSingularDualPlural
Nominativearciṣmat arciṣmantī arciṣmatī arciṣmanti
Vocativearciṣmat arciṣmantī arciṣmatī arciṣmanti
Accusativearciṣmat arciṣmantī arciṣmatī arciṣmanti
Instrumentalarciṣmatā arciṣmadbhyām arciṣmadbhiḥ
Dativearciṣmate arciṣmadbhyām arciṣmadbhyaḥ
Ablativearciṣmataḥ arciṣmadbhyām arciṣmadbhyaḥ
Genitivearciṣmataḥ arciṣmatoḥ arciṣmatām
Locativearciṣmati arciṣmatoḥ arciṣmatsu

Adverb -arciṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria